Declension table of ?nistalā

Deva

FeminineSingularDualPlural
Nominativenistalā nistale nistalāḥ
Vocativenistale nistale nistalāḥ
Accusativenistalām nistale nistalāḥ
Instrumentalnistalayā nistalābhyām nistalābhiḥ
Dativenistalāyai nistalābhyām nistalābhyaḥ
Ablativenistalāyāḥ nistalābhyām nistalābhyaḥ
Genitivenistalāyāḥ nistalayoḥ nistalānām
Locativenistalāyām nistalayoḥ nistalāsu

Adverb -nistalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria