Declension table of ?nistabdhā

Deva

FeminineSingularDualPlural
Nominativenistabdhā nistabdhe nistabdhāḥ
Vocativenistabdhe nistabdhe nistabdhāḥ
Accusativenistabdhām nistabdhe nistabdhāḥ
Instrumentalnistabdhayā nistabdhābhyām nistabdhābhiḥ
Dativenistabdhāyai nistabdhābhyām nistabdhābhyaḥ
Ablativenistabdhāyāḥ nistabdhābhyām nistabdhābhyaḥ
Genitivenistabdhāyāḥ nistabdhayoḥ nistabdhānām
Locativenistabdhāyām nistabdhayoḥ nistabdhāsu

Adverb -nistabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria