Declension table of ?nistāntava

Deva

NeuterSingularDualPlural
Nominativenistāntavam nistāntave nistāntavāni
Vocativenistāntava nistāntave nistāntavāni
Accusativenistāntavam nistāntave nistāntavāni
Instrumentalnistāntavena nistāntavābhyām nistāntavaiḥ
Dativenistāntavāya nistāntavābhyām nistāntavebhyaḥ
Ablativenistāntavāt nistāntavābhyām nistāntavebhyaḥ
Genitivenistāntavasya nistāntavayoḥ nistāntavānām
Locativenistāntave nistāntavayoḥ nistāntaveṣu

Compound nistāntava -

Adverb -nistāntavam -nistāntavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria