Declension table of ?nistṛṣṇā

Deva

FeminineSingularDualPlural
Nominativenistṛṣṇā nistṛṣṇe nistṛṣṇāḥ
Vocativenistṛṣṇe nistṛṣṇe nistṛṣṇāḥ
Accusativenistṛṣṇām nistṛṣṇe nistṛṣṇāḥ
Instrumentalnistṛṣṇayā nistṛṣṇābhyām nistṛṣṇābhiḥ
Dativenistṛṣṇāyai nistṛṣṇābhyām nistṛṣṇābhyaḥ
Ablativenistṛṣṇāyāḥ nistṛṣṇābhyām nistṛṣṇābhyaḥ
Genitivenistṛṣṇāyāḥ nistṛṣṇayoḥ nistṛṣṇānām
Locativenistṛṣṇāyām nistṛṣṇayoḥ nistṛṣṇāsu

Adverb -nistṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria