Declension table of ?nistṛṣṇa

Deva

MasculineSingularDualPlural
Nominativenistṛṣṇaḥ nistṛṣṇau nistṛṣṇāḥ
Vocativenistṛṣṇa nistṛṣṇau nistṛṣṇāḥ
Accusativenistṛṣṇam nistṛṣṇau nistṛṣṇān
Instrumentalnistṛṣṇena nistṛṣṇābhyām nistṛṣṇaiḥ nistṛṣṇebhiḥ
Dativenistṛṣṇāya nistṛṣṇābhyām nistṛṣṇebhyaḥ
Ablativenistṛṣṇāt nistṛṣṇābhyām nistṛṣṇebhyaḥ
Genitivenistṛṣṇasya nistṛṣṇayoḥ nistṛṣṇānām
Locativenistṛṣṇe nistṛṣṇayoḥ nistṛṣṇeṣu

Compound nistṛṣṇa -

Adverb -nistṛṣṇam -nistṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria