Declension table of ?nistṛṇakaṇṭaka

Deva

NeuterSingularDualPlural
Nominativenistṛṇakaṇṭakam nistṛṇakaṇṭake nistṛṇakaṇṭakāni
Vocativenistṛṇakaṇṭaka nistṛṇakaṇṭake nistṛṇakaṇṭakāni
Accusativenistṛṇakaṇṭakam nistṛṇakaṇṭake nistṛṇakaṇṭakāni
Instrumentalnistṛṇakaṇṭakena nistṛṇakaṇṭakābhyām nistṛṇakaṇṭakaiḥ
Dativenistṛṇakaṇṭakāya nistṛṇakaṇṭakābhyām nistṛṇakaṇṭakebhyaḥ
Ablativenistṛṇakaṇṭakāt nistṛṇakaṇṭakābhyām nistṛṇakaṇṭakebhyaḥ
Genitivenistṛṇakaṇṭakasya nistṛṇakaṇṭakayoḥ nistṛṇakaṇṭakānām
Locativenistṛṇakaṇṭake nistṛṇakaṇṭakayoḥ nistṛṇakaṇṭakeṣu

Compound nistṛṇakaṇṭaka -

Adverb -nistṛṇakaṇṭakam -nistṛṇakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria