Declension table of ?nistṛṇakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativenistṛṇakaṇṭakaḥ nistṛṇakaṇṭakau nistṛṇakaṇṭakāḥ
Vocativenistṛṇakaṇṭaka nistṛṇakaṇṭakau nistṛṇakaṇṭakāḥ
Accusativenistṛṇakaṇṭakam nistṛṇakaṇṭakau nistṛṇakaṇṭakān
Instrumentalnistṛṇakaṇṭakena nistṛṇakaṇṭakābhyām nistṛṇakaṇṭakaiḥ nistṛṇakaṇṭakebhiḥ
Dativenistṛṇakaṇṭakāya nistṛṇakaṇṭakābhyām nistṛṇakaṇṭakebhyaḥ
Ablativenistṛṇakaṇṭakāt nistṛṇakaṇṭakābhyām nistṛṇakaṇṭakebhyaḥ
Genitivenistṛṇakaṇṭakasya nistṛṇakaṇṭakayoḥ nistṛṇakaṇṭakānām
Locativenistṛṇakaṇṭake nistṛṇakaṇṭakayoḥ nistṛṇakaṇṭakeṣu

Compound nistṛṇakaṇṭaka -

Adverb -nistṛṇakaṇṭakam -nistṛṇakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria