Declension table of ?nisruta

Deva

MasculineSingularDualPlural
Nominativenisrutaḥ nisrutau nisrutāḥ
Vocativenisruta nisrutau nisrutāḥ
Accusativenisrutam nisrutau nisrutān
Instrumentalnisrutena nisrutābhyām nisrutaiḥ nisrutebhiḥ
Dativenisrutāya nisrutābhyām nisrutebhyaḥ
Ablativenisrutāt nisrutābhyām nisrutebhyaḥ
Genitivenisrutasya nisrutayoḥ nisrutānām
Locativenisrute nisrutayoḥ nisruteṣu

Compound nisruta -

Adverb -nisrutam -nisrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria