Declension table of ?nisnāva

Deva

MasculineSingularDualPlural
Nominativenisnāvaḥ nisnāvau nisnāvāḥ
Vocativenisnāva nisnāvau nisnāvāḥ
Accusativenisnāvam nisnāvau nisnāvān
Instrumentalnisnāvena nisnāvābhyām nisnāvaiḥ nisnāvebhiḥ
Dativenisnāvāya nisnāvābhyām nisnāvebhyaḥ
Ablativenisnāvāt nisnāvābhyām nisnāvebhyaḥ
Genitivenisnāvasya nisnāvayoḥ nisnāvānām
Locativenisnāve nisnāvayoḥ nisnāveṣu

Compound nisnāva -

Adverb -nisnāvam -nisnāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria