Declension table of ?nisnāta

Deva

NeuterSingularDualPlural
Nominativenisnātam nisnāte nisnātāni
Vocativenisnāta nisnāte nisnātāni
Accusativenisnātam nisnāte nisnātāni
Instrumentalnisnātena nisnātābhyām nisnātaiḥ
Dativenisnātāya nisnātābhyām nisnātebhyaḥ
Ablativenisnātāt nisnātābhyām nisnātebhyaḥ
Genitivenisnātasya nisnātayoḥ nisnātānām
Locativenisnāte nisnātayoḥ nisnāteṣu

Compound nisnāta -

Adverb -nisnātam -nisnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria