Declension table of ?nisargaśālīna

Deva

NeuterSingularDualPlural
Nominativenisargaśālīnam nisargaśālīne nisargaśālīnāni
Vocativenisargaśālīna nisargaśālīne nisargaśālīnāni
Accusativenisargaśālīnam nisargaśālīne nisargaśālīnāni
Instrumentalnisargaśālīnena nisargaśālīnābhyām nisargaśālīnaiḥ
Dativenisargaśālīnāya nisargaśālīnābhyām nisargaśālīnebhyaḥ
Ablativenisargaśālīnāt nisargaśālīnābhyām nisargaśālīnebhyaḥ
Genitivenisargaśālīnasya nisargaśālīnayoḥ nisargaśālīnānām
Locativenisargaśālīne nisargaśālīnayoḥ nisargaśālīneṣu

Compound nisargaśālīna -

Adverb -nisargaśālīnam -nisargaśālīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria