Declension table of ?nisargavinītā

Deva

FeminineSingularDualPlural
Nominativenisargavinītā nisargavinīte nisargavinītāḥ
Vocativenisargavinīte nisargavinīte nisargavinītāḥ
Accusativenisargavinītām nisargavinīte nisargavinītāḥ
Instrumentalnisargavinītayā nisargavinītābhyām nisargavinītābhiḥ
Dativenisargavinītāyai nisargavinītābhyām nisargavinītābhyaḥ
Ablativenisargavinītāyāḥ nisargavinītābhyām nisargavinītābhyaḥ
Genitivenisargavinītāyāḥ nisargavinītayoḥ nisargavinītānām
Locativenisargavinītāyām nisargavinītayoḥ nisargavinītāsu

Adverb -nisargavinītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria