Declension table of nisargavinītaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nisargavinītam | nisargavinīte | nisargavinītāni |
Vocative | nisargavinīta | nisargavinīte | nisargavinītāni |
Accusative | nisargavinītam | nisargavinīte | nisargavinītāni |
Instrumental | nisargavinītena | nisargavinītābhyām | nisargavinītaiḥ |
Dative | nisargavinītāya | nisargavinītābhyām | nisargavinītebhyaḥ |
Ablative | nisargavinītāt | nisargavinītābhyām | nisargavinītebhyaḥ |
Genitive | nisargavinītasya | nisargavinītayoḥ | nisargavinītānām |
Locative | nisargavinīte | nisargavinītayoḥ | nisargavinīteṣu |