Declension table of ?nisargasiddhā

Deva

FeminineSingularDualPlural
Nominativenisargasiddhā nisargasiddhe nisargasiddhāḥ
Vocativenisargasiddhe nisargasiddhe nisargasiddhāḥ
Accusativenisargasiddhām nisargasiddhe nisargasiddhāḥ
Instrumentalnisargasiddhayā nisargasiddhābhyām nisargasiddhābhiḥ
Dativenisargasiddhāyai nisargasiddhābhyām nisargasiddhābhyaḥ
Ablativenisargasiddhāyāḥ nisargasiddhābhyām nisargasiddhābhyaḥ
Genitivenisargasiddhāyāḥ nisargasiddhayoḥ nisargasiddhānām
Locativenisargasiddhāyām nisargasiddhayoḥ nisargasiddhāsu

Adverb -nisargasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria