Declension table of ?nisargapadvī

Deva

FeminineSingularDualPlural
Nominativenisargapadvī nisargapadvyau nisargapadvyaḥ
Vocativenisargapadvi nisargapadvyau nisargapadvyaḥ
Accusativenisargapadvīm nisargapadvyau nisargapadvīḥ
Instrumentalnisargapadvyā nisargapadvībhyām nisargapadvībhiḥ
Dativenisargapadvyai nisargapadvībhyām nisargapadvībhyaḥ
Ablativenisargapadvyāḥ nisargapadvībhyām nisargapadvībhyaḥ
Genitivenisargapadvyāḥ nisargapadvyoḥ nisargapadvīnām
Locativenisargapadvyām nisargapadvyoḥ nisargapadvīṣu

Compound nisargapadvi - nisargapadvī -

Adverb -nisargapadvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria