Declension table of ?nisargapadva

Deva

NeuterSingularDualPlural
Nominativenisargapadvam nisargapadve nisargapadvāni
Vocativenisargapadva nisargapadve nisargapadvāni
Accusativenisargapadvam nisargapadve nisargapadvāni
Instrumentalnisargapadvena nisargapadvābhyām nisargapadvaiḥ
Dativenisargapadvāya nisargapadvābhyām nisargapadvebhyaḥ
Ablativenisargapadvāt nisargapadvābhyām nisargapadvebhyaḥ
Genitivenisargapadvasya nisargapadvayoḥ nisargapadvānām
Locativenisargapadve nisargapadvayoḥ nisargapadveṣu

Compound nisargapadva -

Adverb -nisargapadvam -nisargapadvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria