Declension table of ?nisargaja

Deva

MasculineSingularDualPlural
Nominativenisargajaḥ nisargajau nisargajāḥ
Vocativenisargaja nisargajau nisargajāḥ
Accusativenisargajam nisargajau nisargajān
Instrumentalnisargajena nisargajābhyām nisargajaiḥ nisargajebhiḥ
Dativenisargajāya nisargajābhyām nisargajebhyaḥ
Ablativenisargajāt nisargajābhyām nisargajebhyaḥ
Genitivenisargajasya nisargajayoḥ nisargajānām
Locativenisargaje nisargajayoḥ nisargajeṣu

Compound nisargaja -

Adverb -nisargajam -nisargajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria