Declension table of ?nisargabhinna

Deva

NeuterSingularDualPlural
Nominativenisargabhinnam nisargabhinne nisargabhinnāni
Vocativenisargabhinna nisargabhinne nisargabhinnāni
Accusativenisargabhinnam nisargabhinne nisargabhinnāni
Instrumentalnisargabhinnena nisargabhinnābhyām nisargabhinnaiḥ
Dativenisargabhinnāya nisargabhinnābhyām nisargabhinnebhyaḥ
Ablativenisargabhinnāt nisargabhinnābhyām nisargabhinnebhyaḥ
Genitivenisargabhinnasya nisargabhinnayoḥ nisargabhinnānām
Locativenisargabhinne nisargabhinnayoḥ nisargabhinneṣu

Compound nisargabhinna -

Adverb -nisargabhinnam -nisargabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria