Declension table of nisargabhāva

Deva

MasculineSingularDualPlural
Nominativenisargabhāvaḥ nisargabhāvau nisargabhāvāḥ
Vocativenisargabhāva nisargabhāvau nisargabhāvāḥ
Accusativenisargabhāvam nisargabhāvau nisargabhāvān
Instrumentalnisargabhāveṇa nisargabhāvābhyām nisargabhāvaiḥ
Dativenisargabhāvāya nisargabhāvābhyām nisargabhāvebhyaḥ
Ablativenisargabhāvāt nisargabhāvābhyām nisargabhāvebhyaḥ
Genitivenisargabhāvasya nisargabhāvayoḥ nisargabhāvāṇām
Locativenisargabhāve nisargabhāvayoḥ nisargabhāveṣu

Compound nisargabhāva -

Adverb -nisargabhāvam -nisargabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria