Declension table of ?nisandi

Deva

MasculineSingularDualPlural
Nominativenisandiḥ nisandī nisandayaḥ
Vocativenisande nisandī nisandayaḥ
Accusativenisandim nisandī nisandīn
Instrumentalnisandinā nisandibhyām nisandibhiḥ
Dativenisandaye nisandibhyām nisandibhyaḥ
Ablativenisandeḥ nisandibhyām nisandibhyaḥ
Genitivenisandeḥ nisandyoḥ nisandīnām
Locativenisandau nisandyoḥ nisandiṣu

Compound nisandi -

Adverb -nisandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria