Declension table of ?nisṛta

Deva

NeuterSingularDualPlural
Nominativenisṛtam nisṛte nisṛtāni
Vocativenisṛta nisṛte nisṛtāni
Accusativenisṛtam nisṛte nisṛtāni
Instrumentalnisṛtena nisṛtābhyām nisṛtaiḥ
Dativenisṛtāya nisṛtābhyām nisṛtebhyaḥ
Ablativenisṛtāt nisṛtābhyām nisṛtebhyaḥ
Genitivenisṛtasya nisṛtayoḥ nisṛtānām
Locativenisṛte nisṛtayoḥ nisṛteṣu

Compound nisṛta -

Adverb -nisṛtam -nisṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria