Declension table of ?nisṛta

Deva

MasculineSingularDualPlural
Nominativenisṛtaḥ nisṛtau nisṛtāḥ
Vocativenisṛta nisṛtau nisṛtāḥ
Accusativenisṛtam nisṛtau nisṛtān
Instrumentalnisṛtena nisṛtābhyām nisṛtaiḥ nisṛtebhiḥ
Dativenisṛtāya nisṛtābhyām nisṛtebhyaḥ
Ablativenisṛtāt nisṛtābhyām nisṛtebhyaḥ
Genitivenisṛtasya nisṛtayoḥ nisṛtānām
Locativenisṛte nisṛtayoḥ nisṛteṣu

Compound nisṛta -

Adverb -nisṛtam -nisṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria