Declension table of ?nisṛṣṭavatā

Deva

FeminineSingularDualPlural
Nominativenisṛṣṭavatā nisṛṣṭavate nisṛṣṭavatāḥ
Vocativenisṛṣṭavate nisṛṣṭavate nisṛṣṭavatāḥ
Accusativenisṛṣṭavatām nisṛṣṭavate nisṛṣṭavatāḥ
Instrumentalnisṛṣṭavatayā nisṛṣṭavatābhyām nisṛṣṭavatābhiḥ
Dativenisṛṣṭavatāyai nisṛṣṭavatābhyām nisṛṣṭavatābhyaḥ
Ablativenisṛṣṭavatāyāḥ nisṛṣṭavatābhyām nisṛṣṭavatābhyaḥ
Genitivenisṛṣṭavatāyāḥ nisṛṣṭavatayoḥ nisṛṣṭavatānām
Locativenisṛṣṭavatāyām nisṛṣṭavatayoḥ nisṛṣṭavatāsu

Adverb -nisṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria