Declension table of ?nisṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativenisṛṣṭavat nisṛṣṭavantī nisṛṣṭavatī nisṛṣṭavanti
Vocativenisṛṣṭavat nisṛṣṭavantī nisṛṣṭavatī nisṛṣṭavanti
Accusativenisṛṣṭavat nisṛṣṭavantī nisṛṣṭavatī nisṛṣṭavanti
Instrumentalnisṛṣṭavatā nisṛṣṭavadbhyām nisṛṣṭavadbhiḥ
Dativenisṛṣṭavate nisṛṣṭavadbhyām nisṛṣṭavadbhyaḥ
Ablativenisṛṣṭavataḥ nisṛṣṭavadbhyām nisṛṣṭavadbhyaḥ
Genitivenisṛṣṭavataḥ nisṛṣṭavatoḥ nisṛṣṭavatām
Locativenisṛṣṭavati nisṛṣṭavatoḥ nisṛṣṭavatsu

Adverb -nisṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria