Declension table of ?nisṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativenisṛṣṭavān nisṛṣṭavantau nisṛṣṭavantaḥ
Vocativenisṛṣṭavan nisṛṣṭavantau nisṛṣṭavantaḥ
Accusativenisṛṣṭavantam nisṛṣṭavantau nisṛṣṭavataḥ
Instrumentalnisṛṣṭavatā nisṛṣṭavadbhyām nisṛṣṭavadbhiḥ
Dativenisṛṣṭavate nisṛṣṭavadbhyām nisṛṣṭavadbhyaḥ
Ablativenisṛṣṭavataḥ nisṛṣṭavadbhyām nisṛṣṭavadbhyaḥ
Genitivenisṛṣṭavataḥ nisṛṣṭavatoḥ nisṛṣṭavatām
Locativenisṛṣṭavati nisṛṣṭavatoḥ nisṛṣṭavatsu

Compound nisṛṣṭavat -

Adverb -nisṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria