Declension table of ?nisṛṣṭārtha

Deva

NeuterSingularDualPlural
Nominativenisṛṣṭārtham nisṛṣṭārthe nisṛṣṭārthāni
Vocativenisṛṣṭārtha nisṛṣṭārthe nisṛṣṭārthāni
Accusativenisṛṣṭārtham nisṛṣṭārthe nisṛṣṭārthāni
Instrumentalnisṛṣṭārthena nisṛṣṭārthābhyām nisṛṣṭārthaiḥ
Dativenisṛṣṭārthāya nisṛṣṭārthābhyām nisṛṣṭārthebhyaḥ
Ablativenisṛṣṭārthāt nisṛṣṭārthābhyām nisṛṣṭārthebhyaḥ
Genitivenisṛṣṭārthasya nisṛṣṭārthayoḥ nisṛṣṭārthānām
Locativenisṛṣṭārthe nisṛṣṭārthayoḥ nisṛṣṭārtheṣu

Compound nisṛṣṭārtha -

Adverb -nisṛṣṭārtham -nisṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria