Declension table of ?nisṛṣṭārtha

Deva

MasculineSingularDualPlural
Nominativenisṛṣṭārthaḥ nisṛṣṭārthau nisṛṣṭārthāḥ
Vocativenisṛṣṭārtha nisṛṣṭārthau nisṛṣṭārthāḥ
Accusativenisṛṣṭārtham nisṛṣṭārthau nisṛṣṭārthān
Instrumentalnisṛṣṭārthena nisṛṣṭārthābhyām nisṛṣṭārthaiḥ nisṛṣṭārthebhiḥ
Dativenisṛṣṭārthāya nisṛṣṭārthābhyām nisṛṣṭārthebhyaḥ
Ablativenisṛṣṭārthāt nisṛṣṭārthābhyām nisṛṣṭārthebhyaḥ
Genitivenisṛṣṭārthasya nisṛṣṭārthayoḥ nisṛṣṭārthānām
Locativenisṛṣṭārthe nisṛṣṭārthayoḥ nisṛṣṭārtheṣu

Compound nisṛṣṭārtha -

Adverb -nisṛṣṭārtham -nisṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria