Declension table of ?nisṛṣṭa

Deva

MasculineSingularDualPlural
Nominativenisṛṣṭaḥ nisṛṣṭau nisṛṣṭāḥ
Vocativenisṛṣṭa nisṛṣṭau nisṛṣṭāḥ
Accusativenisṛṣṭam nisṛṣṭau nisṛṣṭān
Instrumentalnisṛṣṭena nisṛṣṭābhyām nisṛṣṭaiḥ nisṛṣṭebhiḥ
Dativenisṛṣṭāya nisṛṣṭābhyām nisṛṣṭebhyaḥ
Ablativenisṛṣṭāt nisṛṣṭābhyām nisṛṣṭebhyaḥ
Genitivenisṛṣṭasya nisṛṣṭayoḥ nisṛṣṭānām
Locativenisṛṣṭe nisṛṣṭayoḥ nisṛṣṭeṣu

Compound nisṛṣṭa -

Adverb -nisṛṣṭam -nisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria