Declension table of niryūtha

Deva

NeuterSingularDualPlural
Nominativeniryūtham niryūthe niryūthāni
Vocativeniryūtha niryūthe niryūthāni
Accusativeniryūtham niryūthe niryūthāni
Instrumentalniryūthena niryūthābhyām niryūthaiḥ
Dativeniryūthāya niryūthābhyām niryūthebhyaḥ
Ablativeniryūthāt niryūthābhyām niryūthebhyaḥ
Genitiveniryūthasya niryūthayoḥ niryūthānām
Locativeniryūthe niryūthayoḥ niryūtheṣu

Compound niryūtha -

Adverb -niryūtham -niryūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria