Declension table of ?niryūṣa

Deva

MasculineSingularDualPlural
Nominativeniryūṣaḥ niryūṣau niryūṣāḥ
Vocativeniryūṣa niryūṣau niryūṣāḥ
Accusativeniryūṣam niryūṣau niryūṣān
Instrumentalniryūṣeṇa niryūṣābhyām niryūṣaiḥ niryūṣebhiḥ
Dativeniryūṣāya niryūṣābhyām niryūṣebhyaḥ
Ablativeniryūṣāt niryūṣābhyām niryūṣebhyaḥ
Genitiveniryūṣasya niryūṣayoḥ niryūṣāṇām
Locativeniryūṣe niryūṣayoḥ niryūṣeṣu

Compound niryūṣa -

Adverb -niryūṣam -niryūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria