Declension table of ?niryuktikatva

Deva

NeuterSingularDualPlural
Nominativeniryuktikatvam niryuktikatve niryuktikatvāni
Vocativeniryuktikatva niryuktikatve niryuktikatvāni
Accusativeniryuktikatvam niryuktikatve niryuktikatvāni
Instrumentalniryuktikatvena niryuktikatvābhyām niryuktikatvaiḥ
Dativeniryuktikatvāya niryuktikatvābhyām niryuktikatvebhyaḥ
Ablativeniryuktikatvāt niryuktikatvābhyām niryuktikatvebhyaḥ
Genitiveniryuktikatvasya niryuktikatvayoḥ niryuktikatvānām
Locativeniryuktikatve niryuktikatvayoḥ niryuktikatveṣu

Compound niryuktikatva -

Adverb -niryuktikatvam -niryuktikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria