Declension table of ?niryuktā

Deva

FeminineSingularDualPlural
Nominativeniryuktā niryukte niryuktāḥ
Vocativeniryukte niryukte niryuktāḥ
Accusativeniryuktām niryukte niryuktāḥ
Instrumentalniryuktayā niryuktābhyām niryuktābhiḥ
Dativeniryuktāyai niryuktābhyām niryuktābhyaḥ
Ablativeniryuktāyāḥ niryuktābhyām niryuktābhyaḥ
Genitiveniryuktāyāḥ niryuktayoḥ niryuktānām
Locativeniryuktāyām niryuktayoḥ niryuktāsu

Adverb -niryuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria