Declension table of niryogakṣema

Deva

NeuterSingularDualPlural
Nominativeniryogakṣemam niryogakṣeme niryogakṣemāṇi
Vocativeniryogakṣema niryogakṣeme niryogakṣemāṇi
Accusativeniryogakṣemam niryogakṣeme niryogakṣemāṇi
Instrumentalniryogakṣemeṇa niryogakṣemābhyām niryogakṣemaiḥ
Dativeniryogakṣemāya niryogakṣemābhyām niryogakṣemebhyaḥ
Ablativeniryogakṣemāt niryogakṣemābhyām niryogakṣemebhyaḥ
Genitiveniryogakṣemasya niryogakṣemayoḥ niryogakṣemāṇām
Locativeniryogakṣeme niryogakṣemayoḥ niryogakṣemeṣu

Compound niryogakṣema -

Adverb -niryogakṣemam -niryogakṣemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria