Declension table of ?niryoga

Deva

MasculineSingularDualPlural
Nominativeniryogaḥ niryogau niryogāḥ
Vocativeniryoga niryogau niryogāḥ
Accusativeniryogam niryogau niryogān
Instrumentalniryogeṇa niryogābhyām niryogaiḥ niryogebhiḥ
Dativeniryogāya niryogābhyām niryogebhyaḥ
Ablativeniryogāt niryogābhyām niryogebhyaḥ
Genitiveniryogasya niryogayoḥ niryogāṇām
Locativeniryoge niryogayoḥ niryogeṣu

Compound niryoga -

Adverb -niryogam -niryogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria