Declension table of ?niryiyāsu

Deva

NeuterSingularDualPlural
Nominativeniryiyāsu niryiyāsunī niryiyāsūni
Vocativeniryiyāsu niryiyāsunī niryiyāsūni
Accusativeniryiyāsu niryiyāsunī niryiyāsūni
Instrumentalniryiyāsunā niryiyāsubhyām niryiyāsubhiḥ
Dativeniryiyāsune niryiyāsubhyām niryiyāsubhyaḥ
Ablativeniryiyāsunaḥ niryiyāsubhyām niryiyāsubhyaḥ
Genitiveniryiyāsunaḥ niryiyāsunoḥ niryiyāsūnām
Locativeniryiyāsuni niryiyāsunoḥ niryiyāsuṣu

Compound niryiyāsu -

Adverb -niryiyāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria