Declension table of ?niryaśaska

Deva

MasculineSingularDualPlural
Nominativeniryaśaskaḥ niryaśaskau niryaśaskāḥ
Vocativeniryaśaska niryaśaskau niryaśaskāḥ
Accusativeniryaśaskam niryaśaskau niryaśaskān
Instrumentalniryaśaskena niryaśaskābhyām niryaśaskaiḥ niryaśaskebhiḥ
Dativeniryaśaskāya niryaśaskābhyām niryaśaskebhyaḥ
Ablativeniryaśaskāt niryaśaskābhyām niryaśaskebhyaḥ
Genitiveniryaśaskasya niryaśaskayoḥ niryaśaskānām
Locativeniryaśaske niryaśaskayoḥ niryaśaskeṣu

Compound niryaśaska -

Adverb -niryaśaskam -niryaśaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria