Declension table of ?niryatna

Deva

NeuterSingularDualPlural
Nominativeniryatnam niryatne niryatnāni
Vocativeniryatna niryatne niryatnāni
Accusativeniryatnam niryatne niryatnāni
Instrumentalniryatnena niryatnābhyām niryatnaiḥ
Dativeniryatnāya niryatnābhyām niryatnebhyaḥ
Ablativeniryatnāt niryatnābhyām niryatnebhyaḥ
Genitiveniryatnasya niryatnayoḥ niryatnānām
Locativeniryatne niryatnayoḥ niryatneṣu

Compound niryatna -

Adverb -niryatnam -niryatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria