Declension table of ?niryantraṇapradeśāvasthitā

Deva

FeminineSingularDualPlural
Nominativeniryantraṇapradeśāvasthitā niryantraṇapradeśāvasthite niryantraṇapradeśāvasthitāḥ
Vocativeniryantraṇapradeśāvasthite niryantraṇapradeśāvasthite niryantraṇapradeśāvasthitāḥ
Accusativeniryantraṇapradeśāvasthitām niryantraṇapradeśāvasthite niryantraṇapradeśāvasthitāḥ
Instrumentalniryantraṇapradeśāvasthitayā niryantraṇapradeśāvasthitābhyām niryantraṇapradeśāvasthitābhiḥ
Dativeniryantraṇapradeśāvasthitāyai niryantraṇapradeśāvasthitābhyām niryantraṇapradeśāvasthitābhyaḥ
Ablativeniryantraṇapradeśāvasthitāyāḥ niryantraṇapradeśāvasthitābhyām niryantraṇapradeśāvasthitābhyaḥ
Genitiveniryantraṇapradeśāvasthitāyāḥ niryantraṇapradeśāvasthitayoḥ niryantraṇapradeśāvasthitānām
Locativeniryantraṇapradeśāvasthitāyām niryantraṇapradeśāvasthitayoḥ niryantraṇapradeśāvasthitāsu

Adverb -niryantraṇapradeśāvasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria