Declension table of ?niryantraṇapradeśāvasthita

Deva

NeuterSingularDualPlural
Nominativeniryantraṇapradeśāvasthitam niryantraṇapradeśāvasthite niryantraṇapradeśāvasthitāni
Vocativeniryantraṇapradeśāvasthita niryantraṇapradeśāvasthite niryantraṇapradeśāvasthitāni
Accusativeniryantraṇapradeśāvasthitam niryantraṇapradeśāvasthite niryantraṇapradeśāvasthitāni
Instrumentalniryantraṇapradeśāvasthitena niryantraṇapradeśāvasthitābhyām niryantraṇapradeśāvasthitaiḥ
Dativeniryantraṇapradeśāvasthitāya niryantraṇapradeśāvasthitābhyām niryantraṇapradeśāvasthitebhyaḥ
Ablativeniryantraṇapradeśāvasthitāt niryantraṇapradeśāvasthitābhyām niryantraṇapradeśāvasthitebhyaḥ
Genitiveniryantraṇapradeśāvasthitasya niryantraṇapradeśāvasthitayoḥ niryantraṇapradeśāvasthitānām
Locativeniryantraṇapradeśāvasthite niryantraṇapradeśāvasthitayoḥ niryantraṇapradeśāvasthiteṣu

Compound niryantraṇapradeśāvasthita -

Adverb -niryantraṇapradeśāvasthitam -niryantraṇapradeśāvasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria