Declension table of ?niryantraṇapradeśāvasthita

Deva

MasculineSingularDualPlural
Nominativeniryantraṇapradeśāvasthitaḥ niryantraṇapradeśāvasthitau niryantraṇapradeśāvasthitāḥ
Vocativeniryantraṇapradeśāvasthita niryantraṇapradeśāvasthitau niryantraṇapradeśāvasthitāḥ
Accusativeniryantraṇapradeśāvasthitam niryantraṇapradeśāvasthitau niryantraṇapradeśāvasthitān
Instrumentalniryantraṇapradeśāvasthitena niryantraṇapradeśāvasthitābhyām niryantraṇapradeśāvasthitaiḥ niryantraṇapradeśāvasthitebhiḥ
Dativeniryantraṇapradeśāvasthitāya niryantraṇapradeśāvasthitābhyām niryantraṇapradeśāvasthitebhyaḥ
Ablativeniryantraṇapradeśāvasthitāt niryantraṇapradeśāvasthitābhyām niryantraṇapradeśāvasthitebhyaḥ
Genitiveniryantraṇapradeśāvasthitasya niryantraṇapradeśāvasthitayoḥ niryantraṇapradeśāvasthitānām
Locativeniryantraṇapradeśāvasthite niryantraṇapradeśāvasthitayoḥ niryantraṇapradeśāvasthiteṣu

Compound niryantraṇapradeśāvasthita -

Adverb -niryantraṇapradeśāvasthitam -niryantraṇapradeśāvasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria