Declension table of ?niryātya

Deva

NeuterSingularDualPlural
Nominativeniryātyam niryātye niryātyāni
Vocativeniryātya niryātye niryātyāni
Accusativeniryātyam niryātye niryātyāni
Instrumentalniryātyena niryātyābhyām niryātyaiḥ
Dativeniryātyāya niryātyābhyām niryātyebhyaḥ
Ablativeniryātyāt niryātyābhyām niryātyebhyaḥ
Genitiveniryātyasya niryātyayoḥ niryātyānām
Locativeniryātye niryātyayoḥ niryātyeṣu

Compound niryātya -

Adverb -niryātyam -niryātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria