Declension table of ?niryātya

Deva

MasculineSingularDualPlural
Nominativeniryātyaḥ niryātyau niryātyāḥ
Vocativeniryātya niryātyau niryātyāḥ
Accusativeniryātyam niryātyau niryātyān
Instrumentalniryātyena niryātyābhyām niryātyaiḥ niryātyebhiḥ
Dativeniryātyāya niryātyābhyām niryātyebhyaḥ
Ablativeniryātyāt niryātyābhyām niryātyebhyaḥ
Genitiveniryātyasya niryātyayoḥ niryātyānām
Locativeniryātye niryātyayoḥ niryātyeṣu

Compound niryātya -

Adverb -niryātyam -niryātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria