Declension table of ?niryātita

Deva

MasculineSingularDualPlural
Nominativeniryātitaḥ niryātitau niryātitāḥ
Vocativeniryātita niryātitau niryātitāḥ
Accusativeniryātitam niryātitau niryātitān
Instrumentalniryātitena niryātitābhyām niryātitaiḥ niryātitebhiḥ
Dativeniryātitāya niryātitābhyām niryātitebhyaḥ
Ablativeniryātitāt niryātitābhyām niryātitebhyaḥ
Genitiveniryātitasya niryātitayoḥ niryātitānām
Locativeniryātite niryātitayoḥ niryātiteṣu

Compound niryātita -

Adverb -niryātitam -niryātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria