Declension table of ?niryātakā

Deva

FeminineSingularDualPlural
Nominativeniryātakā niryātake niryātakāḥ
Vocativeniryātake niryātake niryātakāḥ
Accusativeniryātakām niryātake niryātakāḥ
Instrumentalniryātakayā niryātakābhyām niryātakābhiḥ
Dativeniryātakāyai niryātakābhyām niryātakābhyaḥ
Ablativeniryātakāyāḥ niryātakābhyām niryātakābhyaḥ
Genitiveniryātakāyāḥ niryātakayoḥ niryātakānām
Locativeniryātakāyām niryātakayoḥ niryātakāsu

Adverb -niryātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria