Declension table of ?niryātaka

Deva

NeuterSingularDualPlural
Nominativeniryātakam niryātake niryātakāni
Vocativeniryātaka niryātake niryātakāni
Accusativeniryātakam niryātake niryātakāni
Instrumentalniryātakena niryātakābhyām niryātakaiḥ
Dativeniryātakāya niryātakābhyām niryātakebhyaḥ
Ablativeniryātakāt niryātakābhyām niryātakebhyaḥ
Genitiveniryātakasya niryātakayoḥ niryātakānām
Locativeniryātake niryātakayoḥ niryātakeṣu

Compound niryātaka -

Adverb -niryātakam -niryātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria