Declension table of niryātaka

Deva

MasculineSingularDualPlural
Nominativeniryātakaḥ niryātakau niryātakāḥ
Vocativeniryātaka niryātakau niryātakāḥ
Accusativeniryātakam niryātakau niryātakān
Instrumentalniryātakena niryātakābhyām niryātakaiḥ
Dativeniryātakāya niryātakābhyām niryātakebhyaḥ
Ablativeniryātakāt niryātakābhyām niryātakebhyaḥ
Genitiveniryātakasya niryātakayoḥ niryātakānām
Locativeniryātake niryātakayoḥ niryātakeṣu

Compound niryātaka -

Adverb -niryātakam -niryātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria