Declension table of ?niryāta

Deva

NeuterSingularDualPlural
Nominativeniryātam niryāte niryātāni
Vocativeniryāta niryāte niryātāni
Accusativeniryātam niryāte niryātāni
Instrumentalniryātena niryātābhyām niryātaiḥ
Dativeniryātāya niryātābhyām niryātebhyaḥ
Ablativeniryātāt niryātābhyām niryātebhyaḥ
Genitiveniryātasya niryātayoḥ niryātānām
Locativeniryāte niryātayoḥ niryāteṣu

Compound niryāta -

Adverb -niryātam -niryātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria