Declension table of ?niryāta

Deva

MasculineSingularDualPlural
Nominativeniryātaḥ niryātau niryātāḥ
Vocativeniryāta niryātau niryātāḥ
Accusativeniryātam niryātau niryātān
Instrumentalniryātena niryātābhyām niryātaiḥ niryātebhiḥ
Dativeniryātāya niryātābhyām niryātebhyaḥ
Ablativeniryātāt niryātābhyām niryātebhyaḥ
Genitiveniryātasya niryātayoḥ niryātānām
Locativeniryāte niryātayoḥ niryāteṣu

Compound niryāta -

Adverb -niryātam -niryātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria