Declension table of ?niryāsa

Deva

MasculineSingularDualPlural
Nominativeniryāsaḥ niryāsau niryāsāḥ
Vocativeniryāsa niryāsau niryāsāḥ
Accusativeniryāsam niryāsau niryāsān
Instrumentalniryāsena niryāsābhyām niryāsaiḥ
Dativeniryāsāya niryāsābhyām niryāsebhyaḥ
Ablativeniryāsāt niryāsābhyām niryāsebhyaḥ
Genitiveniryāsasya niryāsayoḥ niryāsānām
Locativeniryāse niryāsayoḥ niryāseṣu

Compound niryāsa -

Adverb -niryāsam -niryāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria