Declension table of niryāpita

Deva

MasculineSingularDualPlural
Nominativeniryāpitaḥ niryāpitau niryāpitāḥ
Vocativeniryāpita niryāpitau niryāpitāḥ
Accusativeniryāpitam niryāpitau niryāpitān
Instrumentalniryāpitena niryāpitābhyām niryāpitaiḥ
Dativeniryāpitāya niryāpitābhyām niryāpitebhyaḥ
Ablativeniryāpitāt niryāpitābhyām niryāpitebhyaḥ
Genitiveniryāpitasya niryāpitayoḥ niryāpitānām
Locativeniryāpite niryāpitayoḥ niryāpiteṣu

Compound niryāpita -

Adverb -niryāpitam -niryāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria